Declension table of ?pakṣimanuṣyālayalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepakṣimanuṣyālayalakṣaṇam pakṣimanuṣyālayalakṣaṇe pakṣimanuṣyālayalakṣaṇāni
Vocativepakṣimanuṣyālayalakṣaṇa pakṣimanuṣyālayalakṣaṇe pakṣimanuṣyālayalakṣaṇāni
Accusativepakṣimanuṣyālayalakṣaṇam pakṣimanuṣyālayalakṣaṇe pakṣimanuṣyālayalakṣaṇāni
Instrumentalpakṣimanuṣyālayalakṣaṇena pakṣimanuṣyālayalakṣaṇābhyām pakṣimanuṣyālayalakṣaṇaiḥ
Dativepakṣimanuṣyālayalakṣaṇāya pakṣimanuṣyālayalakṣaṇābhyām pakṣimanuṣyālayalakṣaṇebhyaḥ
Ablativepakṣimanuṣyālayalakṣaṇāt pakṣimanuṣyālayalakṣaṇābhyām pakṣimanuṣyālayalakṣaṇebhyaḥ
Genitivepakṣimanuṣyālayalakṣaṇasya pakṣimanuṣyālayalakṣaṇayoḥ pakṣimanuṣyālayalakṣaṇānām
Locativepakṣimanuṣyālayalakṣaṇe pakṣimanuṣyālayalakṣaṇayoḥ pakṣimanuṣyālayalakṣaṇeṣu

Compound pakṣimanuṣyālayalakṣaṇa -

Adverb -pakṣimanuṣyālayalakṣaṇam -pakṣimanuṣyālayalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria