Declension table of ?pakṣijyotiṣa

Deva

NeuterSingularDualPlural
Nominativepakṣijyotiṣam pakṣijyotiṣe pakṣijyotiṣāṇi
Vocativepakṣijyotiṣa pakṣijyotiṣe pakṣijyotiṣāṇi
Accusativepakṣijyotiṣam pakṣijyotiṣe pakṣijyotiṣāṇi
Instrumentalpakṣijyotiṣeṇa pakṣijyotiṣābhyām pakṣijyotiṣaiḥ
Dativepakṣijyotiṣāya pakṣijyotiṣābhyām pakṣijyotiṣebhyaḥ
Ablativepakṣijyotiṣāt pakṣijyotiṣābhyām pakṣijyotiṣebhyaḥ
Genitivepakṣijyotiṣasya pakṣijyotiṣayoḥ pakṣijyotiṣāṇām
Locativepakṣijyotiṣe pakṣijyotiṣayoḥ pakṣijyotiṣeṣu

Compound pakṣijyotiṣa -

Adverb -pakṣijyotiṣam -pakṣijyotiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria