Declension table of ?pakṣibālaka

Deva

MasculineSingularDualPlural
Nominativepakṣibālakaḥ pakṣibālakau pakṣibālakāḥ
Vocativepakṣibālaka pakṣibālakau pakṣibālakāḥ
Accusativepakṣibālakam pakṣibālakau pakṣibālakān
Instrumentalpakṣibālakena pakṣibālakābhyām pakṣibālakaiḥ pakṣibālakebhiḥ
Dativepakṣibālakāya pakṣibālakābhyām pakṣibālakebhyaḥ
Ablativepakṣibālakāt pakṣibālakābhyām pakṣibālakebhyaḥ
Genitivepakṣibālakasya pakṣibālakayoḥ pakṣibālakānām
Locativepakṣibālake pakṣibālakayoḥ pakṣibālakeṣu

Compound pakṣibālaka -

Adverb -pakṣibālakam -pakṣibālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria