Declension table of ?pakṣapucchavatā

Deva

FeminineSingularDualPlural
Nominativepakṣapucchavatā pakṣapucchavate pakṣapucchavatāḥ
Vocativepakṣapucchavate pakṣapucchavate pakṣapucchavatāḥ
Accusativepakṣapucchavatām pakṣapucchavate pakṣapucchavatāḥ
Instrumentalpakṣapucchavatayā pakṣapucchavatābhyām pakṣapucchavatābhiḥ
Dativepakṣapucchavatāyai pakṣapucchavatābhyām pakṣapucchavatābhyaḥ
Ablativepakṣapucchavatāyāḥ pakṣapucchavatābhyām pakṣapucchavatābhyaḥ
Genitivepakṣapucchavatāyāḥ pakṣapucchavatayoḥ pakṣapucchavatānām
Locativepakṣapucchavatāyām pakṣapucchavatayoḥ pakṣapucchavatāsu

Adverb -pakṣapucchavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria