Declension table of ?pakṣapucchavat

Deva

MasculineSingularDualPlural
Nominativepakṣapucchavān pakṣapucchavantau pakṣapucchavantaḥ
Vocativepakṣapucchavan pakṣapucchavantau pakṣapucchavantaḥ
Accusativepakṣapucchavantam pakṣapucchavantau pakṣapucchavataḥ
Instrumentalpakṣapucchavatā pakṣapucchavadbhyām pakṣapucchavadbhiḥ
Dativepakṣapucchavate pakṣapucchavadbhyām pakṣapucchavadbhyaḥ
Ablativepakṣapucchavataḥ pakṣapucchavadbhyām pakṣapucchavadbhyaḥ
Genitivepakṣapucchavataḥ pakṣapucchavatoḥ pakṣapucchavatām
Locativepakṣapucchavati pakṣapucchavatoḥ pakṣapucchavatsu

Compound pakṣapucchavat -

Adverb -pakṣapucchavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria