Declension table of ?pakṣamūla

Deva

NeuterSingularDualPlural
Nominativepakṣamūlam pakṣamūle pakṣamūlāni
Vocativepakṣamūla pakṣamūle pakṣamūlāni
Accusativepakṣamūlam pakṣamūle pakṣamūlāni
Instrumentalpakṣamūlena pakṣamūlābhyām pakṣamūlaiḥ
Dativepakṣamūlāya pakṣamūlābhyām pakṣamūlebhyaḥ
Ablativepakṣamūlāt pakṣamūlābhyām pakṣamūlebhyaḥ
Genitivepakṣamūlasya pakṣamūlayoḥ pakṣamūlānām
Locativepakṣamūle pakṣamūlayoḥ pakṣamūleṣu

Compound pakṣamūla -

Adverb -pakṣamūlam -pakṣamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria