Declension table of ?pakṣagupta

Deva

MasculineSingularDualPlural
Nominativepakṣaguptaḥ pakṣaguptau pakṣaguptāḥ
Vocativepakṣagupta pakṣaguptau pakṣaguptāḥ
Accusativepakṣaguptam pakṣaguptau pakṣaguptān
Instrumentalpakṣaguptena pakṣaguptābhyām pakṣaguptaiḥ pakṣaguptebhiḥ
Dativepakṣaguptāya pakṣaguptābhyām pakṣaguptebhyaḥ
Ablativepakṣaguptāt pakṣaguptābhyām pakṣaguptebhyaḥ
Genitivepakṣaguptasya pakṣaguptayoḥ pakṣaguptānām
Locativepakṣagupte pakṣaguptayoḥ pakṣagupteṣu

Compound pakṣagupta -

Adverb -pakṣaguptam -pakṣaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria