Declension table of ?pakṣagrahaṇa

Deva

NeuterSingularDualPlural
Nominativepakṣagrahaṇam pakṣagrahaṇe pakṣagrahaṇāni
Vocativepakṣagrahaṇa pakṣagrahaṇe pakṣagrahaṇāni
Accusativepakṣagrahaṇam pakṣagrahaṇe pakṣagrahaṇāni
Instrumentalpakṣagrahaṇena pakṣagrahaṇābhyām pakṣagrahaṇaiḥ
Dativepakṣagrahaṇāya pakṣagrahaṇābhyām pakṣagrahaṇebhyaḥ
Ablativepakṣagrahaṇāt pakṣagrahaṇābhyām pakṣagrahaṇebhyaḥ
Genitivepakṣagrahaṇasya pakṣagrahaṇayoḥ pakṣagrahaṇānām
Locativepakṣagrahaṇe pakṣagrahaṇayoḥ pakṣagrahaṇeṣu

Compound pakṣagrahaṇa -

Adverb -pakṣagrahaṇam -pakṣagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria