Declension table of ?pakṣagrāhinī

Deva

FeminineSingularDualPlural
Nominativepakṣagrāhinī pakṣagrāhinyau pakṣagrāhinyaḥ
Vocativepakṣagrāhini pakṣagrāhinyau pakṣagrāhinyaḥ
Accusativepakṣagrāhinīm pakṣagrāhinyau pakṣagrāhinīḥ
Instrumentalpakṣagrāhinyā pakṣagrāhinībhyām pakṣagrāhinībhiḥ
Dativepakṣagrāhinyai pakṣagrāhinībhyām pakṣagrāhinībhyaḥ
Ablativepakṣagrāhinyāḥ pakṣagrāhinībhyām pakṣagrāhinībhyaḥ
Genitivepakṣagrāhinyāḥ pakṣagrāhinyoḥ pakṣagrāhinīnām
Locativepakṣagrāhinyām pakṣagrāhinyoḥ pakṣagrāhinīṣu

Compound pakṣagrāhini - pakṣagrāhinī -

Adverb -pakṣagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria