Declension table of ?pakṣāhati

Deva

FeminineSingularDualPlural
Nominativepakṣāhatiḥ pakṣāhatī pakṣāhatayaḥ
Vocativepakṣāhate pakṣāhatī pakṣāhatayaḥ
Accusativepakṣāhatim pakṣāhatī pakṣāhatīḥ
Instrumentalpakṣāhatyā pakṣāhatibhyām pakṣāhatibhiḥ
Dativepakṣāhatyai pakṣāhataye pakṣāhatibhyām pakṣāhatibhyaḥ
Ablativepakṣāhatyāḥ pakṣāhateḥ pakṣāhatibhyām pakṣāhatibhyaḥ
Genitivepakṣāhatyāḥ pakṣāhateḥ pakṣāhatyoḥ pakṣāhatīnām
Locativepakṣāhatyām pakṣāhatau pakṣāhatyoḥ pakṣāhatiṣu

Compound pakṣāhati -

Adverb -pakṣāhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria