Declension table of ?pakṣāghāta

Deva

MasculineSingularDualPlural
Nominativepakṣāghātaḥ pakṣāghātau pakṣāghātāḥ
Vocativepakṣāghāta pakṣāghātau pakṣāghātāḥ
Accusativepakṣāghātam pakṣāghātau pakṣāghātān
Instrumentalpakṣāghātena pakṣāghātābhyām pakṣāghātaiḥ pakṣāghātebhiḥ
Dativepakṣāghātāya pakṣāghātābhyām pakṣāghātebhyaḥ
Ablativepakṣāghātāt pakṣāghātābhyām pakṣāghātebhyaḥ
Genitivepakṣāghātasya pakṣāghātayoḥ pakṣāghātānām
Locativepakṣāghāte pakṣāghātayoḥ pakṣāghāteṣu

Compound pakṣāghāta -

Adverb -pakṣāghātam -pakṣāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria