Declension table of ?pajja

Deva

MasculineSingularDualPlural
Nominativepajjaḥ pajjau pajjāḥ
Vocativepajja pajjau pajjāḥ
Accusativepajjam pajjau pajjān
Instrumentalpajjena pajjābhyām pajjaiḥ pajjebhiḥ
Dativepajjāya pajjābhyām pajjebhyaḥ
Ablativepajjāt pajjābhyām pajjebhyaḥ
Genitivepajjasya pajjayoḥ pajjānām
Locativepajje pajjayoḥ pajjeṣu

Compound pajja -

Adverb -pajjam -pajjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria