Declension table of ?paiśunika

Deva

MasculineSingularDualPlural
Nominativepaiśunikaḥ paiśunikau paiśunikāḥ
Vocativepaiśunika paiśunikau paiśunikāḥ
Accusativepaiśunikam paiśunikau paiśunikān
Instrumentalpaiśunikena paiśunikābhyām paiśunikaiḥ paiśunikebhiḥ
Dativepaiśunikāya paiśunikābhyām paiśunikebhyaḥ
Ablativepaiśunikāt paiśunikābhyām paiśunikebhyaḥ
Genitivepaiśunikasya paiśunikayoḥ paiśunikānām
Locativepaiśunike paiśunikayoḥ paiśunikeṣu

Compound paiśunika -

Adverb -paiśunikam -paiśunikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria