Declension table of ?paiyūkṣa

Deva

NeuterSingularDualPlural
Nominativepaiyūkṣam paiyūkṣe paiyūkṣāṇi
Vocativepaiyūkṣa paiyūkṣe paiyūkṣāṇi
Accusativepaiyūkṣam paiyūkṣe paiyūkṣāṇi
Instrumentalpaiyūkṣeṇa paiyūkṣābhyām paiyūkṣaiḥ
Dativepaiyūkṣāya paiyūkṣābhyām paiyūkṣebhyaḥ
Ablativepaiyūkṣāt paiyūkṣābhyām paiyūkṣebhyaḥ
Genitivepaiyūkṣasya paiyūkṣayoḥ paiyūkṣāṇām
Locativepaiyūkṣe paiyūkṣayoḥ paiyūkṣeṣu

Compound paiyūkṣa -

Adverb -paiyūkṣam -paiyūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria