Declension table of ?paiyūkṣa

Deva

MasculineSingularDualPlural
Nominativepaiyūkṣaḥ paiyūkṣau paiyūkṣāḥ
Vocativepaiyūkṣa paiyūkṣau paiyūkṣāḥ
Accusativepaiyūkṣam paiyūkṣau paiyūkṣān
Instrumentalpaiyūkṣeṇa paiyūkṣābhyām paiyūkṣaiḥ paiyūkṣebhiḥ
Dativepaiyūkṣāya paiyūkṣābhyām paiyūkṣebhyaḥ
Ablativepaiyūkṣāt paiyūkṣābhyām paiyūkṣebhyaḥ
Genitivepaiyūkṣasya paiyūkṣayoḥ paiyūkṣāṇām
Locativepaiyūkṣe paiyūkṣayoḥ paiyūkṣeṣu

Compound paiyūkṣa -

Adverb -paiyūkṣam -paiyūkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria