Declension table of ?paittala

Deva

MasculineSingularDualPlural
Nominativepaittalaḥ paittalau paittalāḥ
Vocativepaittala paittalau paittalāḥ
Accusativepaittalam paittalau paittalān
Instrumentalpaittalena paittalābhyām paittalaiḥ paittalebhiḥ
Dativepaittalāya paittalābhyām paittalebhyaḥ
Ablativepaittalāt paittalābhyām paittalebhyaḥ
Genitivepaittalasya paittalayoḥ paittalānām
Locativepaittale paittalayoḥ paittaleṣu

Compound paittala -

Adverb -paittalam -paittalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria