Declension table of ?paitṛkaṣvaseya

Deva

MasculineSingularDualPlural
Nominativepaitṛkaṣvaseyaḥ paitṛkaṣvaseyau paitṛkaṣvaseyāḥ
Vocativepaitṛkaṣvaseya paitṛkaṣvaseyau paitṛkaṣvaseyāḥ
Accusativepaitṛkaṣvaseyam paitṛkaṣvaseyau paitṛkaṣvaseyān
Instrumentalpaitṛkaṣvaseyena paitṛkaṣvaseyābhyām paitṛkaṣvaseyaiḥ paitṛkaṣvaseyebhiḥ
Dativepaitṛkaṣvaseyāya paitṛkaṣvaseyābhyām paitṛkaṣvaseyebhyaḥ
Ablativepaitṛkaṣvaseyāt paitṛkaṣvaseyābhyām paitṛkaṣvaseyebhyaḥ
Genitivepaitṛkaṣvaseyasya paitṛkaṣvaseyayoḥ paitṛkaṣvaseyānām
Locativepaitṛkaṣvaseye paitṛkaṣvaseyayoḥ paitṛkaṣvaseyeṣu

Compound paitṛkaṣvaseya -

Adverb -paitṛkaṣvaseyam -paitṛkaṣvaseyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria