Declension table of ?paippalādī

Deva

FeminineSingularDualPlural
Nominativepaippalādī paippalādyau paippalādyaḥ
Vocativepaippalādi paippalādyau paippalādyaḥ
Accusativepaippalādīm paippalādyau paippalādīḥ
Instrumentalpaippalādyā paippalādībhyām paippalādībhiḥ
Dativepaippalādyai paippalādībhyām paippalādībhyaḥ
Ablativepaippalādyāḥ paippalādībhyām paippalādībhyaḥ
Genitivepaippalādyāḥ paippalādyoḥ paippalādīnām
Locativepaippalādyām paippalādyoḥ paippalādīṣu

Compound paippalādi - paippalādī -

Adverb -paippalādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria