Declension table of ?paippalādaka

Deva

MasculineSingularDualPlural
Nominativepaippalādakaḥ paippalādakau paippalādakāḥ
Vocativepaippalādaka paippalādakau paippalādakāḥ
Accusativepaippalādakam paippalādakau paippalādakān
Instrumentalpaippalādakena paippalādakābhyām paippalādakaiḥ paippalādakebhiḥ
Dativepaippalādakāya paippalādakābhyām paippalādakebhyaḥ
Ablativepaippalādakāt paippalādakābhyām paippalādakebhyaḥ
Genitivepaippalādakasya paippalādakayoḥ paippalādakānām
Locativepaippalādake paippalādakayoḥ paippalādakeṣu

Compound paippalādaka -

Adverb -paippalādakam -paippalādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria