Declension table of ?pailvakāyana

Deva

MasculineSingularDualPlural
Nominativepailvakāyanaḥ pailvakāyanau pailvakāyanāḥ
Vocativepailvakāyana pailvakāyanau pailvakāyanāḥ
Accusativepailvakāyanam pailvakāyanau pailvakāyanān
Instrumentalpailvakāyanena pailvakāyanābhyām pailvakāyanaiḥ pailvakāyanebhiḥ
Dativepailvakāyanāya pailvakāyanābhyām pailvakāyanebhyaḥ
Ablativepailvakāyanāt pailvakāyanābhyām pailvakāyanebhyaḥ
Genitivepailvakāyanasya pailvakāyanayoḥ pailvakāyanānām
Locativepailvakāyane pailvakāyanayoḥ pailvakāyaneṣu

Compound pailvakāyana -

Adverb -pailvakāyanam -pailvakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria