Declension table of ?pailasūtrabhāṣya

Deva

NeuterSingularDualPlural
Nominativepailasūtrabhāṣyam pailasūtrabhāṣye pailasūtrabhāṣyāṇi
Vocativepailasūtrabhāṣya pailasūtrabhāṣye pailasūtrabhāṣyāṇi
Accusativepailasūtrabhāṣyam pailasūtrabhāṣye pailasūtrabhāṣyāṇi
Instrumentalpailasūtrabhāṣyeṇa pailasūtrabhāṣyābhyām pailasūtrabhāṣyaiḥ
Dativepailasūtrabhāṣyāya pailasūtrabhāṣyābhyām pailasūtrabhāṣyebhyaḥ
Ablativepailasūtrabhāṣyāt pailasūtrabhāṣyābhyām pailasūtrabhāṣyebhyaḥ
Genitivepailasūtrabhāṣyasya pailasūtrabhāṣyayoḥ pailasūtrabhāṣyāṇām
Locativepailasūtrabhāṣye pailasūtrabhāṣyayoḥ pailasūtrabhāṣyeṣu

Compound pailasūtrabhāṣya -

Adverb -pailasūtrabhāṣyam -pailasūtrabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria