Declension table of ?paiṅgya

Deva

NeuterSingularDualPlural
Nominativepaiṅgyam paiṅgye paiṅgyāni
Vocativepaiṅgya paiṅgye paiṅgyāni
Accusativepaiṅgyam paiṅgye paiṅgyāni
Instrumentalpaiṅgyena paiṅgyābhyām paiṅgyaiḥ
Dativepaiṅgyāya paiṅgyābhyām paiṅgyebhyaḥ
Ablativepaiṅgyāt paiṅgyābhyām paiṅgyebhyaḥ
Genitivepaiṅgyasya paiṅgyayoḥ paiṅgyānām
Locativepaiṅgye paiṅgyayoḥ paiṅgyeṣu

Compound paiṅgya -

Adverb -paiṅgyam -paiṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria