Declension table of ?paiṭakalāyana

Deva

MasculineSingularDualPlural
Nominativepaiṭakalāyanaḥ paiṭakalāyanau paiṭakalāyanāḥ
Vocativepaiṭakalāyana paiṭakalāyanau paiṭakalāyanāḥ
Accusativepaiṭakalāyanam paiṭakalāyanau paiṭakalāyanān
Instrumentalpaiṭakalāyanena paiṭakalāyanābhyām paiṭakalāyanaiḥ paiṭakalāyanebhiḥ
Dativepaiṭakalāyanāya paiṭakalāyanābhyām paiṭakalāyanebhyaḥ
Ablativepaiṭakalāyanāt paiṭakalāyanābhyām paiṭakalāyanebhyaḥ
Genitivepaiṭakalāyanasya paiṭakalāyanayoḥ paiṭakalāyanānām
Locativepaiṭakalāyane paiṭakalāyanayoḥ paiṭakalāyaneṣu

Compound paiṭakalāyana -

Adverb -paiṭakalāyanam -paiṭakalāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria