Declension table of ?paiṣṭika

Deva

NeuterSingularDualPlural
Nominativepaiṣṭikam paiṣṭike paiṣṭikāni
Vocativepaiṣṭika paiṣṭike paiṣṭikāni
Accusativepaiṣṭikam paiṣṭike paiṣṭikāni
Instrumentalpaiṣṭikena paiṣṭikābhyām paiṣṭikaiḥ
Dativepaiṣṭikāya paiṣṭikābhyām paiṣṭikebhyaḥ
Ablativepaiṣṭikāt paiṣṭikābhyām paiṣṭikebhyaḥ
Genitivepaiṣṭikasya paiṣṭikayoḥ paiṣṭikānām
Locativepaiṣṭike paiṣṭikayoḥ paiṣṭikeṣu

Compound paiṣṭika -

Adverb -paiṣṭikam -paiṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria