Declension table of ?paiṇḍāyana

Deva

MasculineSingularDualPlural
Nominativepaiṇḍāyanaḥ paiṇḍāyanau paiṇḍāyanāḥ
Vocativepaiṇḍāyana paiṇḍāyanau paiṇḍāyanāḥ
Accusativepaiṇḍāyanam paiṇḍāyanau paiṇḍāyanān
Instrumentalpaiṇḍāyanena paiṇḍāyanābhyām paiṇḍāyanaiḥ paiṇḍāyanebhiḥ
Dativepaiṇḍāyanāya paiṇḍāyanābhyām paiṇḍāyanebhyaḥ
Ablativepaiṇḍāyanāt paiṇḍāyanābhyām paiṇḍāyanebhyaḥ
Genitivepaiṇḍāyanasya paiṇḍāyanayoḥ paiṇḍāyanānām
Locativepaiṇḍāyane paiṇḍāyanayoḥ paiṇḍāyaneṣu

Compound paiṇḍāyana -

Adverb -paiṇḍāyanam -paiṇḍāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria