Declension table of ?paṅktirādhasā

Deva

FeminineSingularDualPlural
Nominativepaṅktirādhasā paṅktirādhase paṅktirādhasāḥ
Vocativepaṅktirādhase paṅktirādhase paṅktirādhasāḥ
Accusativepaṅktirādhasām paṅktirādhase paṅktirādhasāḥ
Instrumentalpaṅktirādhasayā paṅktirādhasābhyām paṅktirādhasābhiḥ
Dativepaṅktirādhasāyai paṅktirādhasābhyām paṅktirādhasābhyaḥ
Ablativepaṅktirādhasāyāḥ paṅktirādhasābhyām paṅktirādhasābhyaḥ
Genitivepaṅktirādhasāyāḥ paṅktirādhasayoḥ paṅktirādhasānām
Locativepaṅktirādhasāyām paṅktirādhasayoḥ paṅktirādhasāsu

Adverb -paṅktirādhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria