Declension table of ?paṅktipāvana

Deva

MasculineSingularDualPlural
Nominativepaṅktipāvanaḥ paṅktipāvanau paṅktipāvanāḥ
Vocativepaṅktipāvana paṅktipāvanau paṅktipāvanāḥ
Accusativepaṅktipāvanam paṅktipāvanau paṅktipāvanān
Instrumentalpaṅktipāvanena paṅktipāvanābhyām paṅktipāvanaiḥ paṅktipāvanebhiḥ
Dativepaṅktipāvanāya paṅktipāvanābhyām paṅktipāvanebhyaḥ
Ablativepaṅktipāvanāt paṅktipāvanābhyām paṅktipāvanebhyaḥ
Genitivepaṅktipāvanasya paṅktipāvanayoḥ paṅktipāvanānām
Locativepaṅktipāvane paṅktipāvanayoḥ paṅktipāvaneṣu

Compound paṅktipāvana -

Adverb -paṅktipāvanam -paṅktipāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria