Declension table of ?paṅktidūṣaṇā

Deva

FeminineSingularDualPlural
Nominativepaṅktidūṣaṇā paṅktidūṣaṇe paṅktidūṣaṇāḥ
Vocativepaṅktidūṣaṇe paṅktidūṣaṇe paṅktidūṣaṇāḥ
Accusativepaṅktidūṣaṇām paṅktidūṣaṇe paṅktidūṣaṇāḥ
Instrumentalpaṅktidūṣaṇayā paṅktidūṣaṇābhyām paṅktidūṣaṇābhiḥ
Dativepaṅktidūṣaṇāyai paṅktidūṣaṇābhyām paṅktidūṣaṇābhyaḥ
Ablativepaṅktidūṣaṇāyāḥ paṅktidūṣaṇābhyām paṅktidūṣaṇābhyaḥ
Genitivepaṅktidūṣaṇāyāḥ paṅktidūṣaṇayoḥ paṅktidūṣaṇānām
Locativepaṅktidūṣaṇāyām paṅktidūṣaṇayoḥ paṅktidūṣaṇāsu

Adverb -paṅktidūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria