Declension table of ?paṅktidoṣa

Deva

MasculineSingularDualPlural
Nominativepaṅktidoṣaḥ paṅktidoṣau paṅktidoṣāḥ
Vocativepaṅktidoṣa paṅktidoṣau paṅktidoṣāḥ
Accusativepaṅktidoṣam paṅktidoṣau paṅktidoṣān
Instrumentalpaṅktidoṣeṇa paṅktidoṣābhyām paṅktidoṣaiḥ paṅktidoṣebhiḥ
Dativepaṅktidoṣāya paṅktidoṣābhyām paṅktidoṣebhyaḥ
Ablativepaṅktidoṣāt paṅktidoṣābhyām paṅktidoṣebhyaḥ
Genitivepaṅktidoṣasya paṅktidoṣayoḥ paṅktidoṣāṇām
Locativepaṅktidoṣe paṅktidoṣayoḥ paṅktidoṣeṣu

Compound paṅktidoṣa -

Adverb -paṅktidoṣam -paṅktidoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria