Declension table of ?paṅktibīja

Deva

MasculineSingularDualPlural
Nominativepaṅktibījaḥ paṅktibījau paṅktibījāḥ
Vocativepaṅktibīja paṅktibījau paṅktibījāḥ
Accusativepaṅktibījam paṅktibījau paṅktibījān
Instrumentalpaṅktibījena paṅktibījābhyām paṅktibījaiḥ paṅktibījebhiḥ
Dativepaṅktibījāya paṅktibījābhyām paṅktibījebhyaḥ
Ablativepaṅktibījāt paṅktibījābhyām paṅktibījebhyaḥ
Genitivepaṅktibījasya paṅktibījayoḥ paṅktibījānām
Locativepaṅktibīje paṅktibījayoḥ paṅktibījeṣu

Compound paṅktibīja -

Adverb -paṅktibījam -paṅktibījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria