Declension table of ?paṅkavāsa

Deva

MasculineSingularDualPlural
Nominativepaṅkavāsaḥ paṅkavāsau paṅkavāsāḥ
Vocativepaṅkavāsa paṅkavāsau paṅkavāsāḥ
Accusativepaṅkavāsam paṅkavāsau paṅkavāsān
Instrumentalpaṅkavāsena paṅkavāsābhyām paṅkavāsaiḥ paṅkavāsebhiḥ
Dativepaṅkavāsāya paṅkavāsābhyām paṅkavāsebhyaḥ
Ablativepaṅkavāsāt paṅkavāsābhyām paṅkavāsebhyaḥ
Genitivepaṅkavāsasya paṅkavāsayoḥ paṅkavāsānām
Locativepaṅkavāse paṅkavāsayoḥ paṅkavāseṣu

Compound paṅkavāsa -

Adverb -paṅkavāsam -paṅkavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria