Declension table of ?paṅkamagna

Deva

MasculineSingularDualPlural
Nominativepaṅkamagnaḥ paṅkamagnau paṅkamagnāḥ
Vocativepaṅkamagna paṅkamagnau paṅkamagnāḥ
Accusativepaṅkamagnam paṅkamagnau paṅkamagnān
Instrumentalpaṅkamagnena paṅkamagnābhyām paṅkamagnaiḥ paṅkamagnebhiḥ
Dativepaṅkamagnāya paṅkamagnābhyām paṅkamagnebhyaḥ
Ablativepaṅkamagnāt paṅkamagnābhyām paṅkamagnebhyaḥ
Genitivepaṅkamagnasya paṅkamagnayoḥ paṅkamagnānām
Locativepaṅkamagne paṅkamagnayoḥ paṅkamagneṣu

Compound paṅkamagna -

Adverb -paṅkamagnam -paṅkamagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria