Declension table of ?paṅkajajanman

Deva

MasculineSingularDualPlural
Nominativepaṅkajajanmā paṅkajajanmānau paṅkajajanmānaḥ
Vocativepaṅkajajanman paṅkajajanmānau paṅkajajanmānaḥ
Accusativepaṅkajajanmānam paṅkajajanmānau paṅkajajanmanaḥ
Instrumentalpaṅkajajanmanā paṅkajajanmabhyām paṅkajajanmabhiḥ
Dativepaṅkajajanmane paṅkajajanmabhyām paṅkajajanmabhyaḥ
Ablativepaṅkajajanmanaḥ paṅkajajanmabhyām paṅkajajanmabhyaḥ
Genitivepaṅkajajanmanaḥ paṅkajajanmanoḥ paṅkajajanmanām
Locativepaṅkajajanmani paṅkajajanmanoḥ paṅkajajanmasu

Compound paṅkajajanma -

Adverb -paṅkajajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria