Declension table of ?paṅkajāta

Deva

NeuterSingularDualPlural
Nominativepaṅkajātam paṅkajāte paṅkajātāni
Vocativepaṅkajāta paṅkajāte paṅkajātāni
Accusativepaṅkajātam paṅkajāte paṅkajātāni
Instrumentalpaṅkajātena paṅkajātābhyām paṅkajātaiḥ
Dativepaṅkajātāya paṅkajātābhyām paṅkajātebhyaḥ
Ablativepaṅkajātāt paṅkajātābhyām paṅkajātebhyaḥ
Genitivepaṅkajātasya paṅkajātayoḥ paṅkajātānām
Locativepaṅkajāte paṅkajātayoḥ paṅkajāteṣu

Compound paṅkajāta -

Adverb -paṅkajātam -paṅkajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria