Declension table of ?paṅkajāsanasthā

Deva

FeminineSingularDualPlural
Nominativepaṅkajāsanasthā paṅkajāsanasthe paṅkajāsanasthāḥ
Vocativepaṅkajāsanasthe paṅkajāsanasthe paṅkajāsanasthāḥ
Accusativepaṅkajāsanasthām paṅkajāsanasthe paṅkajāsanasthāḥ
Instrumentalpaṅkajāsanasthayā paṅkajāsanasthābhyām paṅkajāsanasthābhiḥ
Dativepaṅkajāsanasthāyai paṅkajāsanasthābhyām paṅkajāsanasthābhyaḥ
Ablativepaṅkajāsanasthāyāḥ paṅkajāsanasthābhyām paṅkajāsanasthābhyaḥ
Genitivepaṅkajāsanasthāyāḥ paṅkajāsanasthayoḥ paṅkajāsanasthānām
Locativepaṅkajāsanasthāyām paṅkajāsanasthayoḥ paṅkajāsanasthāsu

Adverb -paṅkajāsanastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria