Declension table of ?paṅkajākṣī

Deva

FeminineSingularDualPlural
Nominativepaṅkajākṣī paṅkajākṣyau paṅkajākṣyaḥ
Vocativepaṅkajākṣi paṅkajākṣyau paṅkajākṣyaḥ
Accusativepaṅkajākṣīm paṅkajākṣyau paṅkajākṣīḥ
Instrumentalpaṅkajākṣyā paṅkajākṣībhyām paṅkajākṣībhiḥ
Dativepaṅkajākṣyai paṅkajākṣībhyām paṅkajākṣībhyaḥ
Ablativepaṅkajākṣyāḥ paṅkajākṣībhyām paṅkajākṣībhyaḥ
Genitivepaṅkajākṣyāḥ paṅkajākṣyoḥ paṅkajākṣīṇām
Locativepaṅkajākṣyām paṅkajākṣyoḥ paṅkajākṣīṣu

Compound paṅkajākṣi - paṅkajākṣī -

Adverb -paṅkajākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria