Declension table of ?paṅkajāṅghri

Deva

MasculineSingularDualPlural
Nominativepaṅkajāṅghriḥ paṅkajāṅghrī paṅkajāṅghrayaḥ
Vocativepaṅkajāṅghre paṅkajāṅghrī paṅkajāṅghrayaḥ
Accusativepaṅkajāṅghrim paṅkajāṅghrī paṅkajāṅghrīn
Instrumentalpaṅkajāṅghriṇā paṅkajāṅghribhyām paṅkajāṅghribhiḥ
Dativepaṅkajāṅghraye paṅkajāṅghribhyām paṅkajāṅghribhyaḥ
Ablativepaṅkajāṅghreḥ paṅkajāṅghribhyām paṅkajāṅghribhyaḥ
Genitivepaṅkajāṅghreḥ paṅkajāṅghryoḥ paṅkajāṅghrīṇām
Locativepaṅkajāṅghrau paṅkajāṅghryoḥ paṅkajāṅghriṣu

Compound paṅkajāṅghri -

Adverb -paṅkajāṅghri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria