Declension table of ?paṅguvāsara

Deva

MasculineSingularDualPlural
Nominativepaṅguvāsaraḥ paṅguvāsarau paṅguvāsarāḥ
Vocativepaṅguvāsara paṅguvāsarau paṅguvāsarāḥ
Accusativepaṅguvāsaram paṅguvāsarau paṅguvāsarān
Instrumentalpaṅguvāsareṇa paṅguvāsarābhyām paṅguvāsaraiḥ paṅguvāsarebhiḥ
Dativepaṅguvāsarāya paṅguvāsarābhyām paṅguvāsarebhyaḥ
Ablativepaṅguvāsarāt paṅguvāsarābhyām paṅguvāsarebhyaḥ
Genitivepaṅguvāsarasya paṅguvāsarayoḥ paṅguvāsarāṇām
Locativepaṅguvāsare paṅguvāsarayoḥ paṅguvāsareṣu

Compound paṅguvāsara -

Adverb -paṅguvāsaram -paṅguvāsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria