Declension table of ?padyamayī

Deva

FeminineSingularDualPlural
Nominativepadyamayī padyamayyau padyamayyaḥ
Vocativepadyamayi padyamayyau padyamayyaḥ
Accusativepadyamayīm padyamayyau padyamayīḥ
Instrumentalpadyamayyā padyamayībhyām padyamayībhiḥ
Dativepadyamayyai padyamayībhyām padyamayībhyaḥ
Ablativepadyamayyāḥ padyamayībhyām padyamayībhyaḥ
Genitivepadyamayyāḥ padyamayyoḥ padyamayīnām
Locativepadyamayyām padyamayyoḥ padyamayīṣu

Compound padyamayi - padyamayī -

Adverb -padyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria