Declension table of ?padyāmṛtasopāna

Deva

NeuterSingularDualPlural
Nominativepadyāmṛtasopānam padyāmṛtasopāne padyāmṛtasopānāni
Vocativepadyāmṛtasopāna padyāmṛtasopāne padyāmṛtasopānāni
Accusativepadyāmṛtasopānam padyāmṛtasopāne padyāmṛtasopānāni
Instrumentalpadyāmṛtasopānena padyāmṛtasopānābhyām padyāmṛtasopānaiḥ
Dativepadyāmṛtasopānāya padyāmṛtasopānābhyām padyāmṛtasopānebhyaḥ
Ablativepadyāmṛtasopānāt padyāmṛtasopānābhyām padyāmṛtasopānebhyaḥ
Genitivepadyāmṛtasopānasya padyāmṛtasopānayoḥ padyāmṛtasopānānām
Locativepadyāmṛtasopāne padyāmṛtasopānayoḥ padyāmṛtasopāneṣu

Compound padyāmṛtasopāna -

Adverb -padyāmṛtasopānam -padyāmṛtasopānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria