Declension table of ?padmaviṣaya

Deva

MasculineSingularDualPlural
Nominativepadmaviṣayaḥ padmaviṣayau padmaviṣayāḥ
Vocativepadmaviṣaya padmaviṣayau padmaviṣayāḥ
Accusativepadmaviṣayam padmaviṣayau padmaviṣayān
Instrumentalpadmaviṣayeṇa padmaviṣayābhyām padmaviṣayaiḥ padmaviṣayebhiḥ
Dativepadmaviṣayāya padmaviṣayābhyām padmaviṣayebhyaḥ
Ablativepadmaviṣayāt padmaviṣayābhyām padmaviṣayebhyaḥ
Genitivepadmaviṣayasya padmaviṣayayoḥ padmaviṣayāṇām
Locativepadmaviṣaye padmaviṣayayoḥ padmaviṣayeṣu

Compound padmaviṣaya -

Adverb -padmaviṣayam -padmaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria