Declension table of ?padmavatā

Deva

FeminineSingularDualPlural
Nominativepadmavatā padmavate padmavatāḥ
Vocativepadmavate padmavate padmavatāḥ
Accusativepadmavatām padmavate padmavatāḥ
Instrumentalpadmavatayā padmavatābhyām padmavatābhiḥ
Dativepadmavatāyai padmavatābhyām padmavatābhyaḥ
Ablativepadmavatāyāḥ padmavatābhyām padmavatābhyaḥ
Genitivepadmavatāyāḥ padmavatayoḥ padmavatānām
Locativepadmavatāyām padmavatayoḥ padmavatāsu

Adverb -padmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria