Declension table of ?padmarūpa

Deva

MasculineSingularDualPlural
Nominativepadmarūpaḥ padmarūpau padmarūpāḥ
Vocativepadmarūpa padmarūpau padmarūpāḥ
Accusativepadmarūpam padmarūpau padmarūpān
Instrumentalpadmarūpeṇa padmarūpābhyām padmarūpaiḥ padmarūpebhiḥ
Dativepadmarūpāya padmarūpābhyām padmarūpebhyaḥ
Ablativepadmarūpāt padmarūpābhyām padmarūpebhyaḥ
Genitivepadmarūpasya padmarūpayoḥ padmarūpāṇām
Locativepadmarūpe padmarūpayoḥ padmarūpeṣu

Compound padmarūpa -

Adverb -padmarūpam -padmarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria