Declension table of ?padmapaṇḍita

Deva

MasculineSingularDualPlural
Nominativepadmapaṇḍitaḥ padmapaṇḍitau padmapaṇḍitāḥ
Vocativepadmapaṇḍita padmapaṇḍitau padmapaṇḍitāḥ
Accusativepadmapaṇḍitam padmapaṇḍitau padmapaṇḍitān
Instrumentalpadmapaṇḍitena padmapaṇḍitābhyām padmapaṇḍitaiḥ padmapaṇḍitebhiḥ
Dativepadmapaṇḍitāya padmapaṇḍitābhyām padmapaṇḍitebhyaḥ
Ablativepadmapaṇḍitāt padmapaṇḍitābhyām padmapaṇḍitebhyaḥ
Genitivepadmapaṇḍitasya padmapaṇḍitayoḥ padmapaṇḍitānām
Locativepadmapaṇḍite padmapaṇḍitayoḥ padmapaṇḍiteṣu

Compound padmapaṇḍita -

Adverb -padmapaṇḍitam -padmapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria