Declension table of ?padmanibhekṣaṇa

Deva

MasculineSingularDualPlural
Nominativepadmanibhekṣaṇaḥ padmanibhekṣaṇau padmanibhekṣaṇāḥ
Vocativepadmanibhekṣaṇa padmanibhekṣaṇau padmanibhekṣaṇāḥ
Accusativepadmanibhekṣaṇam padmanibhekṣaṇau padmanibhekṣaṇān
Instrumentalpadmanibhekṣaṇena padmanibhekṣaṇābhyām padmanibhekṣaṇaiḥ padmanibhekṣaṇebhiḥ
Dativepadmanibhekṣaṇāya padmanibhekṣaṇābhyām padmanibhekṣaṇebhyaḥ
Ablativepadmanibhekṣaṇāt padmanibhekṣaṇābhyām padmanibhekṣaṇebhyaḥ
Genitivepadmanibhekṣaṇasya padmanibhekṣaṇayoḥ padmanibhekṣaṇānām
Locativepadmanibhekṣaṇe padmanibhekṣaṇayoḥ padmanibhekṣaṇeṣu

Compound padmanibhekṣaṇa -

Adverb -padmanibhekṣaṇam -padmanibhekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria