Declension table of ?padmanāla

Deva

MasculineSingularDualPlural
Nominativepadmanālaḥ padmanālau padmanālāḥ
Vocativepadmanāla padmanālau padmanālāḥ
Accusativepadmanālam padmanālau padmanālān
Instrumentalpadmanālena padmanālābhyām padmanālaiḥ padmanālebhiḥ
Dativepadmanālāya padmanālābhyām padmanālebhyaḥ
Ablativepadmanālāt padmanālābhyām padmanālebhyaḥ
Genitivepadmanālasya padmanālayoḥ padmanālānām
Locativepadmanāle padmanālayoḥ padmanāleṣu

Compound padmanāla -

Adverb -padmanālam -padmanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria