Declension table of ?padmanābhadvadaśī

Deva

FeminineSingularDualPlural
Nominativepadmanābhadvadaśī padmanābhadvadaśyau padmanābhadvadaśyaḥ
Vocativepadmanābhadvadaśi padmanābhadvadaśyau padmanābhadvadaśyaḥ
Accusativepadmanābhadvadaśīm padmanābhadvadaśyau padmanābhadvadaśīḥ
Instrumentalpadmanābhadvadaśyā padmanābhadvadaśībhyām padmanābhadvadaśībhiḥ
Dativepadmanābhadvadaśyai padmanābhadvadaśībhyām padmanābhadvadaśībhyaḥ
Ablativepadmanābhadvadaśyāḥ padmanābhadvadaśībhyām padmanābhadvadaśībhyaḥ
Genitivepadmanābhadvadaśyāḥ padmanābhadvadaśyoḥ padmanābhadvadaśīnām
Locativepadmanābhadvadaśyām padmanābhadvadaśyoḥ padmanābhadvadaśīṣu

Compound padmanābhadvadaśi - padmanābhadvadaśī -

Adverb -padmanābhadvadaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria