Declension table of ?padmakūṭa

Deva

NeuterSingularDualPlural
Nominativepadmakūṭam padmakūṭe padmakūṭāni
Vocativepadmakūṭa padmakūṭe padmakūṭāni
Accusativepadmakūṭam padmakūṭe padmakūṭāni
Instrumentalpadmakūṭena padmakūṭābhyām padmakūṭaiḥ
Dativepadmakūṭāya padmakūṭābhyām padmakūṭebhyaḥ
Ablativepadmakūṭāt padmakūṭābhyām padmakūṭebhyaḥ
Genitivepadmakūṭasya padmakūṭayoḥ padmakūṭānām
Locativepadmakūṭe padmakūṭayoḥ padmakūṭeṣu

Compound padmakūṭa -

Adverb -padmakūṭam -padmakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria