Declension table of ?padmaka

Deva

NeuterSingularDualPlural
Nominativepadmakam padmake padmakāni
Vocativepadmaka padmake padmakāni
Accusativepadmakam padmake padmakāni
Instrumentalpadmakena padmakābhyām padmakaiḥ
Dativepadmakāya padmakābhyām padmakebhyaḥ
Ablativepadmakāt padmakābhyām padmakebhyaḥ
Genitivepadmakasya padmakayoḥ padmakānām
Locativepadmake padmakayoḥ padmakeṣu

Compound padmaka -

Adverb -padmakam -padmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria