Declension table of ?padmajāti

Deva

FeminineSingularDualPlural
Nominativepadmajātiḥ padmajātī padmajātayaḥ
Vocativepadmajāte padmajātī padmajātayaḥ
Accusativepadmajātim padmajātī padmajātīḥ
Instrumentalpadmajātyā padmajātibhyām padmajātibhiḥ
Dativepadmajātyai padmajātaye padmajātibhyām padmajātibhyaḥ
Ablativepadmajātyāḥ padmajāteḥ padmajātibhyām padmajātibhyaḥ
Genitivepadmajātyāḥ padmajāteḥ padmajātyoḥ padmajātīnām
Locativepadmajātyām padmajātau padmajātyoḥ padmajātiṣu

Compound padmajāti -

Adverb -padmajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria